E 533-11 Raghuvaṃśa
Manuscript culture infobox
Filmed in: E 533/11
Title: Raghuvaṃśa
Dimensions: 24.3 x 8.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1718
Acc No.:
Remarks:
Reel No. E 533-11
Title Raghuvaṃśa
Remarks 8th sarga
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 8.2 cm
Binding Hole
Folios 7
Lines per Folio 7-8
Foliation figures in the upper left and lower right margins, beneath the syllables ra°vaṃ°mū° in the left and rāmaḥ, rāmau, rāmāḥ etc. in the right
Date of Copying ŚS 1718
Owner / Deliverer P. N. Devakoṭa
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha tasya vivāhakautukaṃ lalita(!) bibhrata eva pārthivaḥ ||
vasudhām api hastagāminīm akarod iṃdumatīm ivāparāṃ || 1 ||
duritair api karttum ātmasāt prayataṃte nṛpasūnavo hi yat ||
tad upasthitam agrahīd a.aḥ pitur a.eti na bhogatṛṣṇayā || 2 ||
anubhuya vaśi..saṃbhṛtaiḥ salilaiḥs(!) tena sahābhiṣecanam ||
viśado(cchva)sitena medinī kathayām āsa kṛtārthatām iva || 3 ||
sa bubhūva(!) rāsadaḥ(!) parair guruṇā'tharvavidā kṛtakriyaḥ ||
pavanā[[gni]]samāgamo hy ayaṃ sahitaṃ brahmadeye stratejasā || 4 ||
raghum eva nivṛttayauvanaṃ (ta)m amanyaṃta nareśvaraṃ prajāḥ |
sa hi tasya na kevalāṃ ⁅śri⁆yaṃ pratidepe(!) sakalān guṇān api || 5 ||
adikaṃ śuśubhe śuśubhaṃyunā(!) dvitayena dvayam eva saṃgataṃ ||
padam ṛddham ajena paitṛkaṃ vinayenāsya navaṃ ca (yau)vanem(!) || 6 || (fol. 1v1-6)
End
tenāṣṭau parigamitāḥ samā(!) kathaṃ cid
bālatvād avitathasūnṛtena sūnoḥ
sādaśya(!)pratikṛtir darśanaiḥ priyāyāḥ
svapneṣu kṣaṇikasamāgamotsavaiś ca 92
tasya prasahya hṛdayaṃ kila śokaśaṃkuḥ
plakṣapraroha iva saudhatalaṃ bibheda
prāṇāntahetum api taṃ bhiṣaḥjām(!) asaṃdhyaṃ(!)
lābhaṃ priyānugamanaṃ tvarayā sa mene 93
samyagvinītam atha varmaharaṃ kumāram
ādiśya rakṣaṇavidhau vidhivat prajānām
rāgo(!)pasṛṣṭatanudurvasatiṃ mumukṣuḥ
prāyopaveśanamatir nṛpatir babhūva 94
tīrthe toyavyatikarabhave jahnukanyāsarayvor
dehanyāsād amaragaṇanālekhyam āsādya sadyaḥ
pūrvākārādhikatararucā saṃgataḥ kāṃtayāsau
līlāgareṣv aramata punar nandanābhyantareṣu 95 (fol. 7v3-7)
Colophon
iti śrīraghuvaṃśe mahākāvye ajavilāpnaṃ nāmāṣṭamaḥ sarggaḥ ❁ aṣṭendunagabhū śāke vaiśākhe śaukadevinā likhitaṃ hi trayoaśyāṃ kāśyāṃ sugurau site ❖ śubham (fol. 7v7-8)
Microfilm Details
Reel No. E 533/11
Date of Filming 23-05-1978
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 20-08-2008