E 533-11 Raghuvaṃśa

Manuscript culture infobox

Filmed in: E 533/11
Title: Raghuvaṃśa
Dimensions: 24.3 x 8.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: ŚS 1718
Acc No.:
Remarks:


Reel No. E 533-11

Title Raghuvaṃśa

Remarks 8th sarga

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 8.2 cm

Binding Hole

Folios 7

Lines per Folio 7-8

Foliation figures in the upper left and lower right margins, beneath the syllables ra°vaṃ°mū° in the left and rāmaḥ, rāmau, rāmāḥ etc. in the right

Date of Copying ŚS 1718

Owner / Deliverer P. N. Devakoṭa

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha tasya vivāhakautukaṃ lalita(!) bibhrata eva pārthivaḥ ||
vasudhām api hastagāminīm akarod iṃdumatīm ivāparāṃ || 1 ||

duritair api karttum ātmasāt prayataṃte nṛpasūnavo hi yat ||
tad upasthitam agrahīd a.aḥ pitur a.eti na bhogatṛṣṇayā || 2 ||

anubhuya vaśi..saṃbhṛtaiḥ salilaiḥs(!) tena sahābhiṣecanam ||
viśado(cchva)sitena medinī kathayām āsa kṛtārthatām iva || 3 ||

sa bubhūva(!) rāsadaḥ(!) parair guruṇā'tharvavidā kṛtakriyaḥ ||
pavanā[[gni]]samāgamo hy ayaṃ sahitaṃ brahmadeye stratejasā || 4 ||

raghum eva nivṛttayauvanaṃ (ta)m amanyaṃta nareśvaraṃ prajāḥ |
sa hi tasya na kevalāṃ ⁅śri⁆yaṃ pratidepe(!) sakalān guṇān api || 5 ||

adikaṃ śuśubhe śuśubhaṃyunā(!) dvitayena dvayam eva saṃgataṃ ||
padam ṛddham ajena paitṛkaṃ vinayenāsya navaṃ ca (yau)vanem(!) || 6 || (fol. 1v1-6)


End

tenāṣṭau parigamitāḥ samā(!) kathaṃ cid
bālatvād avitathasūnṛtena sūnoḥ
sādaśya(!)pratikṛtir darśanaiḥ priyāyāḥ
svapneṣu kṣaṇikasamāgamotsavaiś ca 92

tasya prasahya hṛdayaṃ kila śokaśaṃkuḥ
plakṣapraroha iva saudhatalaṃ bibheda
prāṇāntahetum api taṃ bhiṣaḥjām(!) asaṃdhyaṃ(!)
lābhaṃ priyānugamanaṃ tvarayā sa mene 93

samyagvinītam atha varmaharaṃ kumāram
ādiśya rakṣaṇavidhau vidhivat prajānām
rāgo(!)pasṛṣṭatanudurvasatiṃ mumukṣuḥ
prāyopaveśanamatir nṛpatir babhūva 94

tīrthe toyavyatikarabhave jahnukanyāsarayvor
dehanyāsād amaragaṇanālekhyam āsādya sadyaḥ
pūrvākārādhikatararucā saṃgataḥ kāṃtayāsau
līlāgareṣv aramata punar nandanābhyantareṣu 95 (fol. 7v3-7)


Colophon

iti śrīraghuvaṃśe mahākāvye ajavilāpnaṃ nāmāṣṭamaḥ sarggaḥ ❁ aṣṭendunagabhū śāke vaiśākhe śaukadevinā likhitaṃ hi trayoaśyāṃ kāśyāṃ sugurau site ❖ śubham (fol. 7v7-8)

Microfilm Details

Reel No. E 533/11

Date of Filming 23-05-1978

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-08-2008